A 471-52 Kātyāyanīstava
Manuscript culture infobox
Filmed in: A 471/52
Title: Kātyāyanīstava
Dimensions: 0 x 0 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1366
Remarks:
Reel No. A 471/52
Inventory No. 31852
Title Kātyāyanīstava
Remarks ascribed to the Bhīṣmaparvan of Mahābhārata
Author
Subject Stotra
Language Sanskrit
Reference SSP, p. 18a, no. 885
Manuscript Details
Script Devanagari
Material paper
State complete
Size 0 x 0 cm
Binding Hole
Folios 3
Lines per Folio 13
Foliation figures in the lower right-hand under the word rāma margin on the verso
Place of Deposit NAK
Accession No. 1/1366
Manuscript Features
There are impresses of the seal of Chandra Shumshere on the front and back cover-leaves together with the year 1970 [VS]
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ || ||
upamanyur uvāca || ||
jaya śaṃkarapārvatīpate mṛḍaśaṃbho śaśikhaṃḍamaṃḍana ||
madanāṃtakabhaktavatsalapriyakailāsadayāsudhāṃ budhe || 1 ||
sadupāyakathāsu paṃḍito hṛdaye duḥkhaśareṇakhaṃḍitaṃ ||
śaśikhaṃḍamaṃḍanaṃ śaraṇaṃ yāmi śaraṇyam īśvaram || 2 ||
mahataḥ paritaḥ prasarpataḥs tamaso darśanabhedino bhide ||
dinanātha iva svatejasa hṛdaye vyomni manāgu dehinaḥ || 3 ||
na vayaṃ tava carmacakṣuṣaḥ padavīm apy upavīkṣitu(!) kṣamaḥ ||
kṛpayā bhapadena cakṣuṣā sakaleneśavilokayāśu naḥ || 4 || (fol. 1v1–4)
End
labdhāvaraṃ tu kaunteyaḥ me na vijayamātmanaḥ ||
āruroha tataḥ pārtho rathaṃ paramasaṃgatam || 19 ||
kṛṣṇārjunāv ekarathe divyau śaṃkhau padadhmatuḥ ||
ya idaṃ paṭhate stotraṃ kalpam utthāya mānavaḥ || 20 ||
yakṣa rakṣa piśācebhyo na bhayaṃ vidyate sadā ||
na cāpi ripavas tebhyaḥ sarpādyāye ca daṃṣṭriṇaḥ || 21 ||
na bhayaṃ vidyate tasya sadā rājakulād api ||
vivāde jayam āpnoti baddho mucyate baṃdhanāt || 22 ||
durgaṃ tarati cāvaśyaṃ tathā caurair vimucyate ||
saṃgrāme vijayen nityaṃ lakṣmīm āpnoti kevalaṃ || 23 ||
ārogyabalasaṃpanno jīved varṣaśataṃ tathā ||
etad vṛttaṃ prasādāt tu mayā vyāsasya dhīmataḥ || 24 ||
mohā(!) tv etair na jānaṃti naranārāyaṇāvṛṣī (!) ||
tava putrā durātmānaḥ sarve manyuvasānugāḥ || 25 ||
prāptakālam idaṃ vākyaṃ kālapāśena guṃṭhitā ||
dvaipāyano nāradaś ca kaṇvo rāmas tathā nabhaḥ || 26 ||
avārayaṃs tava sutaṃ na cāso(!) tad gṛhītavān ||
yatra dharmo dyutiḥ kīrtir yatra hriḥ śrīs tathāmatiḥ || 27 ||
yato dharmas tataḥ kṛṣṇo yataḥ kṛṣṇas tato jayaḥ || || (fol. 2v11–3r5)
Colophon
iti śrībhīṣmaparvaṇi kātyāyanistavasamāptaḥ || || śubhaṃ bhūyāt sādhakānām || || || || || || || || || || || (fol. 2v5)
Microfilm Details
Reel No. A 471/52
Date of Filming 03-01-1973
Exposures 6
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RR
Date 23-05-2008