A 471-52 Kātyāyanīstava

Manuscript culture infobox

Filmed in: A 471/52
Title: Kātyāyanīstava
Dimensions: 0 x 0 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1366
Remarks:

Reel No. A 471/52

Inventory No. 31852

Title Kātyāyanīstava

Remarks ascribed to the Bhīṣmaparvan of Mahābhārata

Author

Subject Stotra

Language Sanskrit

Reference SSP, p. 18a, no. 885

Manuscript Details

Script Devanagari

Material paper

State complete

Size 0 x 0 cm

Binding Hole

Folios 3

Lines per Folio 13

Foliation figures in the lower right-hand under the word rāma margin on the verso

Place of Deposit NAK

Accession No. 1/1366

Manuscript Features

There are impresses of the seal of Chandra Shumshere on the front and back cover-leaves together with the year 1970 [VS]

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||    ||

upamanyur uvāca ||    ||

jaya śaṃkarapārvatīpate mṛḍaśaṃbho śaśikhaṃḍamaṃḍana ||
madanāṃtakabhaktavatsalapriyakailāsadayāsudhāṃ budhe || 1 ||

sadupāyakathāsu paṃḍito hṛdaye duḥkhaśareṇakhaṃḍitaṃ ||
śaśikhaṃḍamaṃḍanaṃ śaraṇaṃ yāmi śaraṇyam īśvaram || 2 ||

mahataḥ paritaḥ prasarpataḥs tamaso darśanabhedino bhide ||
dinanātha iva svatejasa hṛdaye vyomni manāgu dehinaḥ || 3 ||

na vayaṃ tava carmacakṣuṣaḥ padavīm apy upavīkṣitu(!) kṣamaḥ ||
kṛpayā bhapadena cakṣuṣā sakaleneśavilokayāśu naḥ || 4 || (fol. 1v1–4)

End

labdhāvaraṃ tu kaunteyaḥ me na vijayamātmanaḥ ||
āruroha tataḥ pārtho rathaṃ paramasaṃgatam || 19 ||

kṛṣṇārjunāv ekarathe divyau śaṃkhau padadhmatuḥ ||
ya idaṃ paṭhate stotraṃ kalpam utthāya mānavaḥ || 20 ||

yakṣa rakṣa piśācebhyo na bhayaṃ vidyate sadā ||
na cāpi ripavas tebhyaḥ sarpādyāye ca daṃṣṭriṇaḥ || 21 ||

na bhayaṃ vidyate tasya sadā rājakulād api ||
vivāde jayam āpnoti baddho mucyate baṃdhanāt || 22 ||

durgaṃ tarati cāvaśyaṃ tathā caurair vimucyate ||
saṃgrāme vijayen nityaṃ lakṣmīm āpnoti kevalaṃ || 23 ||

ārogyabalasaṃpanno jīved varṣaśataṃ tathā ||
etad vṛttaṃ prasādāt tu mayā vyāsasya dhīmataḥ || 24 ||

mohā(!) tv etair na jānaṃti naranārāyaṇāvṛṣī (!) ||
tava putrā durātmānaḥ sarve manyuvasānugāḥ || 25 ||

prāptakālam idaṃ vākyaṃ kālapāśena guṃṭhitā ||
dvaipāyano nāradaś ca kaṇvo rāmas tathā nabhaḥ || 26 ||

avārayaṃs tava sutaṃ na cāso(!) tad gṛhītavān ||
yatra dharmo dyutiḥ kīrtir yatra hriḥ śrīs tathāmatiḥ || 27 ||

yato dharmas tataḥ kṛṣṇo yataḥ kṛṣṇas tato jayaḥ ||    || (fol. 2v11–3r5)

Colophon

iti śrībhīṣmaparvaṇi kātyāyanistavasamāptaḥ ||    || śubhaṃ bhūyāt sādhakānām ||    ||    ||    ||    ||    ||    ||    ||    ||    ||    || (fol. 2v5)

Microfilm Details

Reel No. A 471/52

Date of Filming 03-01-1973

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RR

Date 23-05-2008